Original

त्वमप्येतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः ।वर्तस्व बुद्धिमूलं हि विजयं मनुरब्रवीत् ॥ १७ ॥

Segmented

त्वम् अपि एतम् विधिम् त्यक्त्वा योगेन नियमित-इन्द्रियः वर्तस्व बुद्धि-मूलम् हि विजयम् मनुः अब्रवीत्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
योगेन योग pos=n,g=m,c=3,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
बुद्धि बुद्धि pos=n,comp=y
मूलम् मूल pos=n,g=m,c=2,n=s
हि हि pos=i
विजयम् विजय pos=n,g=m,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan