Original

स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस्तदा ।विगते वातवर्षे च निश्चक्राम गुहामुखात् ॥ १५ ॥

Segmented

स हत्वा भक्षयित्वा च जम्बुक-उष्ट्रम् ततस् तदा विगते वात-वर्षे च निश्चक्राम गुहा-मुखात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
भक्षयित्वा भक्षय् pos=vi
pos=i
जम्बुक जम्बुक pos=n,comp=y
उष्ट्रम् उष्ट्र pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तदा तदा pos=i
विगते विगम् pos=va,g=m,c=7,n=s,f=part
वात वात pos=n,comp=y
वर्षे वर्ष pos=n,g=m,c=7,n=s
pos=i
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
गुहा गुहा pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s