Original

यावदूर्ध्वमधश्चैव ग्रीवां संक्षिपते पशुः ।तावत्तेन सदारेण जम्बुकेन स भक्षितः ॥ १४ ॥

Segmented

यावद् ऊर्ध्वम् अधस् च एव ग्रीवाम् संक्षिपते पशुः तावत् तेन स दारेण जम्बुकेन स भक्षितः

Analysis

Word Lemma Parse
यावद् यावत् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
अधस् अधस् pos=i
pos=i
एव एव pos=i
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
संक्षिपते संक्षिप् pos=v,p=3,n=s,l=lat
पशुः पशु pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
तेन तद् pos=n,g=m,c=3,n=s
pos=i
दारेण दार pos=n,g=m,c=3,n=s
जम्बुकेन जम्बुक pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
भक्षितः भक्षय् pos=va,g=m,c=1,n=s,f=part