Original

यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशुः ।तदा संकोचने यत्नमकरोद्भृशदुःखितः ॥ १३ ॥

Segmented

यदा तु अबुध्यत् आत्मानम् भक्ष्यमाणम् स वै पशुः तदा संकोचने यत्नम् अकरोद् भृश-दुःखितः

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
अबुध्यत् बुध् pos=v,p=3,n=s,l=lan
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
भक्ष्यमाणम् भक्षय् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पशुः पशु pos=n,g=m,c=1,n=s
तदा तदा pos=i
संकोचने संकोचन pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s