Original

स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः ।अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ ॥ १२ ॥

Segmented

स दृष्ट्वा मांस-जीवी तु सु भृशम् क्षुध्-श्रम-अन्वितः अभक्षयत् ततो ग्रीवाम् उष्ट्रस्य भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
मांस मांस pos=n,comp=y
जीवी जीविन् pos=a,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
भृशम् भृशम् pos=i
क्षुध् क्षुध् pos=n,comp=y
श्रम श्रम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
अभक्षयत् भक्षय् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
उष्ट्रस्य उष्ट्र pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s