Original

अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः ।सदारस्तां गुहामाशु प्रविवेश जलार्दितः ॥ ११ ॥

Segmented

अथ शीत-परीत-अङ्गः जम्बुकः क्षुध्-श्रम-अन्वितः स दारः ताम् गुहाम् आशु प्रविवेश जल-अर्दितः

Analysis

Word Lemma Parse
अथ अथ pos=i
शीत शीत pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
जम्बुकः जम्बुक pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
श्रम श्रम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गुहाम् गुहा pos=n,g=f,c=2,n=s
आशु आशु pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
जल जल pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part