Original

स गुहायां शिरोग्रीवं निधाय पशुरात्मनः ।आस्ताथ वर्षमभ्यागात्सुमहत्प्लावयज्जगत् ॥ १० ॥

Segmented

स गुहायाम् शिरः-ग्रीवम् निधाय पशुः आत्मनः आस्त अथ वर्षम् अभ्यागात् सु महत् प्लावय् जगत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गुहायाम् गुहा pos=n,g=f,c=7,n=s
शिरः शिरस् pos=n,comp=y
ग्रीवम् ग्रीवा pos=n,g=m,c=2,n=s
निधाय निधा pos=vi
पशुः पशु pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
आस्त आस् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
अभ्यागात् अभ्यागा pos=v,p=3,n=s,l=lun
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
प्लावय् प्लावय् pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s