Original

युधिष्ठिर उवाच ।किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत् ।तन्ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् पार्थिवेन कर्तव्यम् किम् च कृत्वा सुखी भवेत् तत् मे आचक्ष्व तत्त्वेन सर्वम् धर्म-भृताम् वर

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
पार्थिवेन पार्थिव pos=n,g=m,c=3,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
किम् pos=n,g=n,c=2,n=s
pos=i
कृत्वा कृ pos=vi
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s