Original

वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि ।इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः ॥ ९ ॥

Segmented

वसन् पितृ-वने रौद्रे शौचम् लप्सितुम् इच्छसि इयम् विप्रतिपत्तिः ते यदा त्वम् पिशिताशनः

Analysis

Word Lemma Parse
वसन् वस् pos=va,g=m,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
रौद्रे रौद्र pos=a,g=n,c=7,n=s
शौचम् शौच pos=n,g=n,c=2,n=s
लप्सितुम् लभ् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
इयम् इदम् pos=n,g=f,c=1,n=s
विप्रतिपत्तिः विप्रतिपत्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यदा यदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पिशिताशनः पिशिताशन pos=n,g=m,c=1,n=s