Original

अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् ।गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ ॥ ८६ ॥

Segmented

अगृह्य अनुनयम् तस्य मृगेन्द्रस्य स बुद्धिमान् गोमायुः प्रायम् आसीनः त्यक्त्वा देहम् दिवम् ययौ

Analysis

Word Lemma Parse
अगृह्य अगृह्य pos=i
अनुनयम् अनुनय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मृगेन्द्रस्य मृगेन्द्र pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
गोमायुः गोमायु pos=n,g=m,c=1,n=s
प्रायम् प्राय pos=n,g=m,c=2,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
त्यक्त्वा त्यज् pos=vi
देहम् देह pos=n,g=m,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit