Original

एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत् ।प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् ॥ ८५ ॥

Segmented

एवम् बहुविधम् सान्त्वम् उक्त्वा धर्म-अर्थ-हेतुमत् प्रसादयित्वा राजानम् गोमायुः वनम् अभ्यगात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
सान्त्वम् सान्त्व pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
हेतुमत् हेतुमत् pos=a,g=n,c=2,n=s
प्रसादयित्वा प्रसादय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
गोमायुः गोमायु pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun