Original

सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् ।समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते ॥ ८३ ॥

Segmented

सु दुःखम् पुरुष-ज्ञानम् चित्तम् हि एषाम् चल-अचलम् समर्थो वा अपि अशक्तः वा शतेषु एकः ऽधिगम्यते

Analysis

Word Lemma Parse
सु सु pos=i
दुःखम् दुःख pos=a,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
चल चल pos=a,comp=y
अचलम् अचल pos=a,g=n,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अशक्तः अशक्त pos=a,g=m,c=1,n=s
वा वा pos=i
शतेषु शत pos=n,g=n,c=7,n=p
एकः एक pos=n,g=m,c=1,n=s
ऽधिगम्यते अधिगम् pos=v,p=3,n=s,l=lat