Original

कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः ।कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः ॥ ८२ ॥

Segmented

कश्चिद् एव हि भीतः तु दृश्यते न पर-आत्मनोः कार्य-अपेक्षा हि वर्तन्ते भावाः स्निग्धाः तु दुर्लभाः

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
भीतः भी pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
पर पर pos=n,comp=y
आत्मनोः आत्मन् pos=n,g=m,c=6,n=d
कार्य कार्य pos=n,comp=y
अपेक्षा अपेक्षा pos=n,g=m,c=1,n=p
हि हि pos=i
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
भावाः भाव pos=n,g=m,c=1,n=p
स्निग्धाः स्निग्ध pos=a,g=m,c=1,n=p
तु तु pos=i
दुर्लभाः दुर्लभ pos=a,g=m,c=1,n=p