Original

दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते ।भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते ॥ ८१ ॥

Segmented

दुःखेन श्लेष्यते भिन्नम् श्लिष्टम् दुःखेन भिद्यते भिन्न-श्लिष्टा तु या प्रीतिः न सा स्नेहेन वर्तते

Analysis

Word Lemma Parse
दुःखेन दुःख pos=n,g=n,c=3,n=s
श्लेष्यते श्लेषय् pos=v,p=3,n=s,l=lat
भिन्नम् भिद् pos=va,g=n,c=1,n=s,f=part
श्लिष्टम् श्लिष् pos=va,g=n,c=1,n=s,f=part
दुःखेन दुःख pos=n,g=n,c=3,n=s
भिद्यते भिद् pos=v,p=3,n=s,l=lat
भिन्न भिद् pos=va,comp=y,f=part
श्लिष्टा श्लिष् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
या यद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat