Original

शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः ।अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् ॥ ८० ॥

Segmented

शङ्कितः त्वम् अहम् भीतः परे छिद्र-अनुदर्शिन् अस्निग्धाः च एव दुस्तोषाः कर्म च एतत् बहु-छलम्

Analysis

Word Lemma Parse
शङ्कितः शङ्क् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
परे पर pos=n,g=m,c=7,n=s
छिद्र छिद्र pos=n,comp=y
अनुदर्शिन् अनुदर्शिन् pos=a,g=m,c=1,n=p
अस्निग्धाः अस्निग्ध pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
दुस्तोषाः दुस्तोष pos=a,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
छलम् छल pos=n,g=n,c=1,n=s