Original

तस्य शौचममृष्यन्तः सर्वे ते सहजातयः ।चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः ॥ ८ ॥

Segmented

तस्य शौचम् अमृष्यन्तः सर्वे ते सह जातयः चालयन्ति स्म ताम् बुद्धिम् वचनैः प्रश्रय-उत्तरैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शौचम् शौच pos=n,g=n,c=2,n=s
अमृष्यन्तः अमृष्यत् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सह सह pos=i
जातयः जाति pos=n,g=m,c=1,n=p
चालयन्ति चालय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ताम् तद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
वचनैः वचन pos=n,g=n,c=3,n=p
प्रश्रय प्रश्रय pos=n,comp=y
उत्तरैः उत्तर pos=a,g=n,c=3,n=p