Original

प्रथमं यः समाख्यातः शीलवानिति संसदि ।न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ॥ ७८ ॥

Segmented

प्रथमम् यः समाख्यातः शीलवान् इति संसदि न वाच्यम् तस्य वैगुण्यम् प्रतिज्ञाम् परिरक्षता

Analysis

Word Lemma Parse
प्रथमम् प्रथमम् pos=i
यः यद् pos=n,g=m,c=1,n=s
समाख्यातः समाख्या pos=va,g=m,c=1,n=s,f=part
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
इति इति pos=i
संसदि संसद् pos=n,g=f,c=7,n=s
pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
वैगुण्यम् वैगुण्य pos=n,g=n,c=1,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
परिरक्षता परिरक्ष् pos=va,g=m,c=3,n=s,f=part