Original

संतापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः ।अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः ॥ ७५ ॥

Segmented

संतापिताः च ये केचिद् व्यसन-ओघ-प्रतीक्षिन् अन्तर्हिताः स उपहिताः सर्वे ते पर-साधनाः

Analysis

Word Lemma Parse
संतापिताः संतापय् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
व्यसन व्यसन pos=n,comp=y
ओघ ओघ pos=n,comp=y
प्रतीक्षिन् प्रतीक्षिन् pos=a,g=m,c=1,n=p
अन्तर्हिताः अन्तर्धा pos=va,g=m,c=1,n=p,f=part
pos=i
उपहिताः उपधा pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
साधनाः साधन pos=n,g=m,c=1,n=p