Original

स्वसंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः ।स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः ॥ ७३ ॥

Segmented

स्व-संतुष्टाः च्युताः स्थानात् मानात् प्रत्यवरोपिताः स्वयम् च उपहृताः भृत्या ये च अपि उपहृताः परैः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
स्थानात् स्थान pos=n,g=n,c=5,n=s
मानात् मान pos=n,g=n,c=5,n=s
प्रत्यवरोपिताः प्रत्यवरोपय् pos=va,g=m,c=1,n=p,f=part
स्वयम् स्वयम् pos=i
pos=i
उपहृताः उपहृ pos=va,g=m,c=1,n=p,f=part
भृत्या भृत्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
उपहृताः उपहृ pos=va,g=m,c=1,n=p,f=part
परैः पर pos=n,g=m,c=3,n=p