Original

पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः ।परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि ॥ ७२ ॥

Segmented

पूजितो ऽहम् त्वया पूर्वम् पश्चात् च एव विमानितः परेषाम् आस्पदम् नीतो वस्तुम् न अर्हामि अहम् त्वयि

Analysis

Word Lemma Parse
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
पश्चात् पश्चात् pos=i
pos=i
एव एव pos=i
विमानितः विमानय् pos=va,g=m,c=1,n=s,f=part
परेषाम् पर pos=n,g=m,c=6,n=p
आस्पदम् आस्पद pos=n,g=n,c=2,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
वस्तुम् वस् pos=vi
pos=i
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s