Original

तं स गोमायुरालोक्य स्नेहादागतसंभ्रमम् ।बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा ॥ ७१ ॥

Segmented

तम् स गोमायुः आलोक्य स्नेहाद् आगत-संभ्रमम् बभाषे प्रणतो वाक्यम् बाष्प-गद्गदया गिरा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गोमायुः गोमायु pos=n,g=m,c=1,n=s
आलोक्य आलोकय् pos=vi
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
आगत आगम् pos=va,comp=y,f=part
संभ्रमम् सम्भ्रम pos=n,g=m,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
गद्गदया गद्गद pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s