Original

शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः ।अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् ॥ ७० ॥

Segmented

शार्दूलः तत्र गोमायुम् स्नेहात् प्रस्रु-लोचनः अवारयत् स धर्मिष्ठम् पूजया प्रतिपूजयन्

Analysis

Word Lemma Parse
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
गोमायुम् गोमायु pos=n,g=m,c=2,n=s
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
प्रस्रु प्रस्रु pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
pos=i
धर्मिष्ठम् धर्मिष्ठ pos=a,g=m,c=2,n=s
पूजया पूजा pos=n,g=f,c=3,n=s
प्रतिपूजयन् प्रतिपूजय् pos=va,g=m,c=1,n=s,f=part