Original

श्मशाने तस्य चावासो गोमायोः संमतोऽभवत् ।जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् ॥ ७ ॥

Segmented

श्मशाने तस्य च आवासः गोमायोः संमतो ऽभवत् जन्म-भूमि-अनुरोधात् च न अन्यत् वासम् अरोचयत्

Analysis

Word Lemma Parse
श्मशाने श्मशान pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आवासः आवास pos=n,g=m,c=1,n=s
गोमायोः गोमायु pos=n,g=m,c=6,n=s
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
जन्म जन्मन् pos=n,comp=y
भूमि भूमि pos=n,comp=y
अनुरोधात् अनुरोध pos=n,g=m,c=5,n=s
pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
वासम् वास pos=n,g=m,c=2,n=s
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan