Original

अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् ।तेनामर्षेण संतप्तः प्रायमासितुमैच्छत ॥ ६९ ॥

Segmented

अनुज्ञाप्य मृगेन्द्रम् तु गोमायुः नीति-शास्त्र-विद् तेन अमर्षेण संतप्तः प्रायम् आसितुम् ऐच्छत

Analysis

Word Lemma Parse
अनुज्ञाप्य अनुज्ञापय् pos=vi
मृगेन्द्रम् मृगेन्द्र pos=n,g=m,c=2,n=s
तु तु pos=i
गोमायुः गोमायु pos=n,g=m,c=1,n=s
नीति नीति pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अमर्षेण अमर्ष pos=n,g=m,c=3,n=s
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
प्रायम् प्राय pos=n,g=m,c=2,n=s
आसितुम् आस् pos=vi
ऐच्छत इष् pos=v,p=3,n=s,l=lan