Original

ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः ।परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ॥ ६८ ॥

Segmented

ततो विज्ञात-चारित्रः सत्कृत्य स विमोक्षितः परिष्वक्तः च स स्नेहम् मृगेन्द्रेण पुनः पुनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विज्ञात विज्ञा pos=va,comp=y,f=part
चारित्रः चारित्र pos=n,g=m,c=1,n=s
सत्कृत्य सत्कृ pos=vi
तद् pos=n,g=m,c=1,n=s
विमोक्षितः विमोक्षय् pos=va,g=m,c=1,n=s,f=part
परिष्वक्तः परिष्वज् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
स्नेहम् स्नेह pos=n,g=n,c=2,n=s
मृगेन्द्रेण मृगेन्द्र pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i