Original

तस्मादथारिसंघाताद्गोमायोः कश्चिदागतः ।धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ॥ ६७ ॥

Segmented

तस्माद् अथ अरि-संघातात् गोमायोः कश्चिद् आगतः धर्म-आत्मा तेन च आख्यातम् यथा एतत् कपटम् कृतम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अथ अथ pos=i
अरि अरि pos=n,comp=y
संघातात् संघात pos=n,g=m,c=5,n=s
गोमायोः गोमायु pos=n,g=m,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कपटम् कपट pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part