Original

दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् ।स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति ॥ ६६ ॥

Segmented

दूषितम् पर-दोषैः हि गृह्णीते यो ऽन्यथा शुचिम् स्वयम् संदूषय्-अमात्यः क्षिप्रम् एव विनश्यति

Analysis

Word Lemma Parse
दूषितम् दूषय् pos=va,g=m,c=2,n=s,f=part
पर पर pos=n,comp=y
दोषैः दोष pos=n,g=m,c=3,n=p
हि हि pos=i
गृह्णीते ग्रह् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽन्यथा अन्यथा pos=i
शुचिम् शुचि pos=a,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
संदूषय् संदूषय् pos=va,comp=y,f=part
अमात्यः अमात्य pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat