Original

न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम् ।श्लाघनीया च वर्या च लोके प्रभवतां क्षमा ॥ ६४ ॥

Segmented

न दुष्करम् इदम् पुत्र यत् प्रभुः घातयेत् परम् श्लाघनीया च वर्या च लोके प्रभवताम् क्षमा

Analysis

Word Lemma Parse
pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
यत् यत् pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
घातयेत् घातय् pos=v,p=3,n=s,l=vidhilin
परम् पर pos=n,g=m,c=2,n=s
श्लाघनीया श्लाघ् pos=va,g=f,c=1,n=s,f=krtya
pos=i
वर्या वर्य pos=a,g=f,c=1,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
प्रभवताम् प्रभू pos=va,g=m,c=6,n=p,f=part
क्षमा क्षमा pos=n,g=f,c=1,n=s