Original

असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शिनः ।दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥ ६१ ॥

Segmented

असत्याः सत्य-संकाशाः सत्याः च असत्य-दर्शिनः दृश्यन्ते विविधा भावाः तेषु युक्तम् परीक्षणम्

Analysis

Word Lemma Parse
असत्याः असत्य pos=a,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
सत्याः सत्य pos=a,g=m,c=1,n=p
pos=i
असत्य असत्य pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
विविधा विविध pos=a,g=m,c=1,n=p
भावाः भाव pos=n,g=m,c=1,n=p
तेषु तद् pos=n,g=m,c=7,n=p
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
परीक्षणम् परीक्षण pos=n,g=n,c=1,n=s