Original

शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव ।नेच्छते दीयमानं च साधु तावद्विमृश्यताम् ॥ ६० ॥

Segmented

शून्यात् तत् च गृहात् मांसम् यद् अद्य अपहृतम् तव न इच्छते दीयमानम् च साधु तावद् विमृश्यताम्

Analysis

Word Lemma Parse
शून्यात् शून्य pos=a,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
गृहात् गृह pos=n,g=n,c=5,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
अपहृतम् अपहृ pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
pos=i
इच्छते इष् pos=va,g=m,c=4,n=s,f=part
दीयमानम् दा pos=va,g=n,c=1,n=s,f=part
pos=i
साधु साधु pos=a,g=n,c=1,n=s
तावद् तावत् pos=i
विमृश्यताम् विमृश् pos=v,p=3,n=s,l=lot