Original

बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः ।कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि ॥ ५९ ॥

Segmented

बहवः पण्डिता लुब्धाः सर्वे माया-उपजीविनः कुर्युः दोषम् अदोषस्य बृहस्पति-मतेः अपि

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
पण्डिता पण्डित pos=n,g=m,c=1,n=p
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
माया माया pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
दोषम् दोष pos=n,g=m,c=2,n=s
अदोषस्य अदोष pos=a,g=m,c=6,n=s
बृहस्पति बृहस्पति pos=n,comp=y
मतेः मति pos=n,g=m,c=6,n=s
अपि अपि pos=i