Original

लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः ।मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः ।अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः ॥ ५८ ॥

Segmented

लुब्धानाम् शुचयो द्वेष्याः कातराणाम् तरस्विनः मूर्खाणाम् पण्डिता द्वेष्या दरिद्राणाम् महाधनाः अधार्मिकाणाम् धर्मिष्ठा विरूपाणाम् सुरूपकाः

Analysis

Word Lemma Parse
लुब्धानाम् लुभ् pos=va,g=m,c=6,n=p,f=part
शुचयो शुचि pos=a,g=m,c=1,n=p
द्वेष्याः द्विष् pos=va,g=m,c=1,n=p,f=krtya
कातराणाम् कातर pos=a,g=m,c=6,n=p
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p
मूर्खाणाम् मूर्ख pos=a,g=m,c=6,n=p
पण्डिता पण्डित pos=a,g=m,c=1,n=p
द्वेष्या द्विष् pos=va,g=m,c=1,n=p,f=krtya
दरिद्राणाम् दरिद्र pos=a,g=m,c=6,n=p
महाधनाः महाधन pos=a,g=m,c=1,n=p
अधार्मिकाणाम् अधार्मिक pos=a,g=m,c=6,n=p
धर्मिष्ठा धर्मिष्ठ pos=a,g=m,c=1,n=p
विरूपाणाम् विरूप pos=a,g=m,c=6,n=p
सुरूपकाः सुरूपक pos=a,g=m,c=1,n=p