Original

पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम् ।कर्मसंघर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः ॥ ५६ ॥

Segmented

पुत्र न एतत् त्वया ग्राह्यम् कपट-आरम्भ-संवृतम् कर्म-संघर्ष-जैः दोषैः दुष्यति अशुचि शुचिः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
कपट कपट pos=n,comp=y
आरम्भ आरम्भ pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,comp=y
संघर्ष संघर्ष pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
दोषैः दोष pos=n,g=m,c=3,n=p
दुष्यति दुष् pos=v,p=3,n=s,l=lat
अशुचि अशुचि pos=a,g=m,c=3,n=p
शुचिः शुचि pos=a,g=m,c=1,n=s