Original

शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः ।मृगराजं हितैर्वाक्यैः संबोधयितुमागमत् ॥ ५५ ॥

Segmented

शार्दूल-वचनम् श्रुत्वा शार्दूल-जननी ततः मृगराजम् हितैः वाक्यैः संबोधयितुम् आगमत्

Analysis

Word Lemma Parse
शार्दूल शार्दूल pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शार्दूल शार्दूल pos=n,comp=y
जननी जननी pos=n,g=f,c=1,n=s
ततः ततस् pos=i
मृगराजम् मृगराज pos=n,g=m,c=2,n=s
हितैः हित pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
संबोधयितुम् सम्बोधय् pos=vi
आगमत् आगम् pos=v,p=3,n=s,l=lun