Original

मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः ।आज्ञापयामास तदा गोमायुर्वध्यतामिति ॥ ५४ ॥

Segmented

मांस-अपनयनम् ज्ञात्वा व्याघ्रः तेषाम् तु तद् वचः आज्ञापयामास तदा गोमायुः वध्यताम् इति

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
अपनयनम् अपनयन pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
गोमायुः गोमायु pos=n,g=m,c=1,n=s
वध्यताम् वध् pos=v,p=3,n=s,l=lot
इति इति pos=i