Original

वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः ।धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः ।कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम् ॥ ५३ ॥

Segmented

वाच्-मात्रेण एव धर्मिष्ठः स्वभावेन तु दारुणः धर्म-छद्मा हि अयम् पापो वृथा आचार-परिग्रहः कार्य-अर्थम् भोजन-अर्थेषु व्रतेषु कृतवाञ् श्रमम्

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
एव एव pos=i
धर्मिष्ठः धर्मिष्ठ pos=a,g=m,c=1,n=s
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
तु तु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
छद्मा छद्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
वृथा वृथा pos=i
आचार आचार pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भोजन भोजन pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
व्रतेषु व्रत pos=n,g=n,c=7,n=p
कृतवाञ् कृ pos=va,g=m,c=1,n=s,f=part
श्रमम् श्रम pos=n,g=m,c=2,n=s