Original

इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते ।श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः ॥ ५२ ॥

Segmented

इदम् च अस्य ईदृशम् कर्म वाल्लभ्येन तु रक्ष्यते श्रुतः च स्वामिना पूर्वम् यादृशो न एष तादृशः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
वाल्लभ्येन वाल्लभ्य pos=n,g=n,c=3,n=s
तु तु pos=i
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
pos=i
स्वामिना स्वामिन् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
यादृशो यादृश pos=a,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
तादृशः तादृश pos=a,g=m,c=1,n=s