Original

छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः ।सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते ॥ ५१ ॥

Segmented

छिद्रम् तु तस्य तद् दृष्ट्वा प्रोचुः ते पूर्व-मन्त्रिणः सर्वेषाम् एव सो ऽस्माकम् वृत्ति-भङ्गेषु वर्तते

Analysis

Word Lemma Parse
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रोचुः प्रवच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
वृत्ति वृत्ति pos=n,comp=y
भङ्गेषु भङ्ग pos=n,g=m,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat