Original

सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम् ।बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् ॥ ५० ॥

Segmented

स रोषः तु अथ शार्दूलः श्रुत्वा गोमायु-चापलम् बभूव अमर्षितः राजा वधम् च अस्य अभ्यरोचयत्

Analysis

Word Lemma Parse
pos=i
रोषः रोष pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
गोमायु गोमायु pos=n,comp=y
चापलम् चापल pos=n,g=n,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वधम् वध pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अभ्यरोचयत् अभिरोचय् pos=v,p=3,n=s,l=lan