Original

संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः ।न भक्षयति मांसानि परैरुपहृतान्यपि ॥ ५ ॥

Segmented

संस्मृत्य पूर्व-जातिम् स निर्वेदम् परमम् गतः न भक्षयति मांसानि परैः उपहृतानि अपि

Analysis

Word Lemma Parse
संस्मृत्य संस्मृ pos=vi
पूर्व पूर्व pos=n,comp=y
जातिम् जाति pos=n,g=f,c=2,n=s
pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
भक्षयति भक्षय् pos=v,p=3,n=s,l=lat
मांसानि मांस pos=n,g=n,c=2,n=p
परैः पर pos=n,g=m,c=3,n=p
उपहृतानि उपहृ pos=va,g=n,c=2,n=p,f=part
अपि अपि pos=i