Original

कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम् ।सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना ॥ ४९ ॥

Segmented

कृतकैः च अपि तत् मांसम् मृगेन्द्राय उपवर्णितम् सचिवेन उपनीतम् ते विदुषा प्राज्ञ-मानिना

Analysis

Word Lemma Parse
कृतकैः कृतक pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
मृगेन्द्राय मृगेन्द्र pos=n,g=m,c=4,n=s
उपवर्णितम् उपवर्णय् pos=va,g=n,c=1,n=s,f=part
सचिवेन सचिव pos=n,g=m,c=3,n=s
उपनीतम् उपनी pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
विदुषा विद्वस् pos=a,g=m,c=3,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
मानिना मानिन् pos=a,g=m,c=3,n=s