Original

भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते ।मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत ॥ ४८ ॥

Segmented

भोजने च उपहृ तत् मांसम् न स्म दृश्यते मृगराजेन च आज्ञप्तम् मृग्यताम् चोर इति उत

Analysis

Word Lemma Parse
भोजने भोजन pos=n,g=n,c=7,n=s
pos=i
उपहृ उपहृ pos=va,g=n,c=7,n=s,f=krtya
तत् तद् pos=n,g=n,c=1,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
pos=i
स्म स्म pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
मृगराजेन मृगराज pos=n,g=m,c=3,n=s
pos=i
आज्ञप्तम् आज्ञपय् pos=va,g=n,c=1,n=s,f=part
मृग्यताम् मृगय् pos=v,p=3,n=s,l=lot
चोर चोर pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i