Original

यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम् ।तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् ॥ ४६ ॥

Segmented

यद्-अर्थम् च अपि अपहृतम् येन यत् च एव मन्त्रितम् तस्य तद् विदितम् सर्वम् कारण-अर्थम् च मर्षितम्

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अपहृतम् अपहृ pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मन्त्रितम् मन्त्रय् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
कारण कारण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
मर्षितम् मर्षय् pos=va,g=n,c=1,n=s,f=part