Original

ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् ।अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि ॥ ४५ ॥

Segmented

ईप्सितम् च मृगेन्द्रस्य मांसम् यत् तत्र संस्कृतम् अपनीय स्वयम् तत् हि तैः न्यस्तम् तस्य वेश्मनि

Analysis

Word Lemma Parse
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
pos=i
मृगेन्द्रस्य मृगेन्द्र pos=n,g=m,c=6,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
संस्कृतम् संस्कृ pos=va,g=n,c=1,n=s,f=part
अपनीय अपनी pos=vi
स्वयम् स्वयम् pos=i
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
तैः तद् pos=n,g=m,c=3,n=p
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s