Original

न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह ।अथास्य समयं कृत्वा विनाशाय स्थिताः परे ॥ ४४ ॥

Segmented

न च अपि स महा-प्राज्ञः तस्मात् धैर्यात् चचाल ह अथ अस्य समयम् कृत्वा विनाशाय स्थिताः परे

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
विनाशाय विनाश pos=n,g=m,c=4,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
परे पर pos=n,g=m,c=1,n=p