Original

व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते ।धनेन महता चैव बुद्धिरस्य विलोभ्यते ॥ ४३ ॥

Segmented

व्युत्थानम् च अत्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते धनेन महता च एव बुद्धिः अस्य विलोभ्यते

Analysis

Word Lemma Parse
व्युत्थानम् व्युत्थान pos=n,g=n,c=2,n=s
pos=i
अत्र अत्र pos=i
काङ्क्षद्भिः काङ्क्ष् pos=va,g=m,c=3,n=p,f=part
कथाभिः कथा pos=n,g=f,c=3,n=p
प्रविलोभ्यते प्रविलोभय् pos=v,p=3,n=s,l=lat
धनेन धन pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
pos=i
एव एव pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विलोभ्यते विलोभय् pos=v,p=3,n=s,l=lat