Original

अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः ।अशक्ताः किंचिदादातुं द्रव्यं गोमायुयन्त्रिताः ॥ ४२ ॥

Segmented

अन्यथा हि उचिताः पूर्वम् पर-द्रव्य-अपहारिन् अशक्ताः किंचिद् आदातुम् द्रव्यम् गोमायु-यन्त्रिताः

Analysis

Word Lemma Parse
अन्यथा अन्यथा pos=i
हि हि pos=i
उचिताः उचित pos=a,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
पर पर pos=n,comp=y
द्रव्य द्रव्य pos=n,comp=y
अपहारिन् अपहारिन् pos=a,g=m,c=1,n=p
अशक्ताः अशक्त pos=a,g=m,c=1,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आदातुम् आदा pos=vi
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
गोमायु गोमायु pos=n,comp=y
यन्त्रिताः यन्त्रय् pos=va,g=m,c=1,n=p,f=part