Original

तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि ।प्राद्विषन्कृतसंघाताः पूर्वभृत्या मुहुर्मुहुः ॥ ४० ॥

Segmented

तम् तथा सत्कृतम् दृष्ट्वा युज्यमानम् च कर्मणि प्राद्विषन् कृत-संघाताः पूर्व-भृत्याः मुहुः मुहुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
युज्यमानम् युज् pos=va,g=m,c=2,n=s,f=part
pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
प्राद्विषन् प्रद्विष् pos=v,p=3,n=p,l=lan
कृत कृ pos=va,comp=y,f=part
संघाताः संघात pos=n,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
भृत्याः भृत्य pos=n,g=m,c=1,n=p
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i