Original

स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् ।गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा ॥ ४ ॥

Segmented

स तु आयुषि परिक्षीणे जगाम अनीप्सिताम् गतिम् गोमायु-त्वम् च सम्प्राप्तो दूषितः पूर्व-कर्मणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
आयुषि आयुस् pos=n,g=n,c=7,n=s
परिक्षीणे परिक्षि pos=va,g=n,c=7,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
अनीप्सिताम् अनीप्सित pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
गोमायु गोमायु pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
दूषितः दूषय् pos=va,g=m,c=1,n=s,f=part
पूर्व पूर्व pos=n,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s