Original

एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः ।प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः ॥ ३९ ॥

Segmented

एवम् अस्तु इति तेन असौ मृगेन्द्रेण अभिपूजितः प्राप्तः मति-साचिव्यम् गोमायुः व्याघ्र-योनेः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
मृगेन्द्रेण मृगेन्द्र pos=n,g=m,c=3,n=s
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
मति मति pos=n,comp=y
साचिव्यम् साचिव्य pos=n,g=n,c=2,n=s
गोमायुः गोमायु pos=n,g=m,c=1,n=s
व्याघ्र व्याघ्र pos=n,comp=y
योनेः योनि pos=n,g=m,c=5,n=s